A 197-6 Śāktānandataraṅgiṇī

Template:IP

Manuscript culture infobox

Filmed in: A 197/6
Title: Śāktānandataraṅgiṇī
Dimensions: 26 x 11 cm x 112 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1677
Remarks:


Reel No. A 197/6

Inventory No. 59289

Title Śāktānandataraṅgiṇī

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Scribe Iśvarīprasādaśarmaṇā ||

Date of Copying SAM 1915

Place of Deposit NAK

Accession No. 4/1677

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ

śrīmadugratārai namaḥ

praṇamya prakṛtiṃ nityaṃ paramātmasvarūpiṇīṃ
tānya (!) bhuktimuktyarthaṃ śāktānandataraṇgiṇī || 1 ||

atha prakṛtiḥ guṇatrayasāmyā prakṛtiḥ tathā coktaṃ yāmale satvaṃ rajas tama itiguṇatrayam udāhṛtaṃ sāmyāvastheti ye teṣāṃ avyaktāṃ prakṛtiṃ viduḥ sa eva mūlā prakṛtiḥ pradhānaṃ puruṣo pi ca (fol. 1v1–4)

End

nā śiṣyāya pravaktavyaṃ nābhaktāya kadācanā
lobhāmohāc ca deveśi yatra kutra prakāśayet

so virān mṛtyu (!) prāpnoti śāstāghātarivādibhiḥ
yonimaṃtramahāyāyane turyasvaraṃ viduyuktanāde |

na paribhūṣitaṃ karmakalā mahāmaṃtraṃ mahāmārgena prakīrtitaṃ tasmāt svayam ātmānaṃ devīrūpaṃ dhyeyet sadā (fol. 112v4–6)

Colophon

iti śāktānandataraṃgināṃ śodhanādhikāra ekādaśollāsaḥ 11 śubham astu saṃvat 1915 mārga kṛ. 14 śanau likhatam (!) Iśvarīprasādaśarmaṇā || (fol. 112v6–8)

Microfilm Details

Reel No. A 197/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 26-03-2005